Carry the following to the place where you are going to perform the tarpanam:(2, 3 blades of grass) pavitram, dharbai, Erukka ilai, Akshatai that has been prepared, Ellu, water in the pot, Panchapatra Rudrani, etc. Face east and do the sankalpam
१. आचमनं
After doing achamanam,sit down and keep two blades of darba grass under your feet, wear a 2 blades of grass pavitram on your ring finger and also hold 2 grasses of darba around your ring finger.१. आचमनं
२.
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजं।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोऽपशान्तये ॥
३. प्राणायामम्
Place the right thumb and the right ring finger on your right and left nostril respectively. Pressing the right nostril using your thumb breathe in using your left nostril while saying the following.
ॐ भूः । ॐ भुवः। ॐ सुवः। ॐ महः। ॐ तपः। ॐ सत्यं । ॐ तत्सवितुर्वरेण्यं । भर्गोदेवस्य धीमहि । धियोयोनः प्रचोदयात् ॥
Release air through right nostril after holding left nostril with ring finger while saying
ओमापः ज्योतीरसः अमृतं ब्रह्म भूर्भुवस्वरोम् ॥
४. संकल्पं
Keep your left hand sideways on your right thigh with the inner palm facing upwards and cover it perpendicularly with your right palm aligned with your thigh in such a way that it's inner palm faces downwards.
६. देव तर्पणम्
For the Deva Rishi tarpanam, take 2 erukka ilai's in the right hand and place two blades of dharba grass such a way that the tips face north. Place akshatai on top of this. For the deva tarpanam the water must flow from the tips of the fingers. Wear your poonal to the right and hold it between the thumb while doing the devatarpanam. Refill Akshadai as and when it gets over.
- अग्निः तृप्यतु
- ब्रह्म तृप्यतु
- सोमः तृप्यतु
- शिवः तृप्यतु
- प्रजापतिः तृप्यतु
- सविता तृप्यतु
- इन्द्रः तृप्यतु
- बृहस्पतिः तृप्यतु
- त्वष्टा तृप्यतु
- विष्णुः तृप्यतु
- यमः तृप्यतु
- वायुः तृप्यतु
- आदित्यः तृप्यतु
- चन्द्रमा तृप्यतु
- नक्षत्राणि तृप्यन्तु
- सहदेवतभिर्वसवः तृप्यन्तु
- रुद्राः तृप्यन्तु
- आदित्याः तृप्यन्तु
- भृगवः तृप्यन्तु
- अंगिरसः तृप्यन्तु
- साध्याः तृप्यन्तु
- मरुतः तृप्यन्तु
- विश्वेदेवाः तृप्यन्तु
- सर्वेदेवाः तृप्यन्तु
- वाक् च तृप्यतु
- मनश्च तृप्यतु
- आपश्च तृप्यन्तु
- ओषधयश्च तृप्यन्तु
- इन्द्राग्नी तृप्यतां
- धाता तृप्यतु
- अर्यमा तृप्यतु
- सार्धमासर्तवः तृप्यन्तु
- दितिः तृप्यतु
- अदितिः तृप्यतु
- इन्द्राणी तृप्यतु
- उमा तृप्यतु
- श्रीश्च तृप्यतु
- सर्वाः च देवपत्न्यः तृप्यन्तु
- रुद्रः त्रुपय्तु
- स्कन्दविशाखौ तृप्यतां
- विश्वकर्मा तृप्यतु
- दर्षाश्च तृप्यतु
- पौर्णमासश्च तृप्यतु
- चातुर्वेद्यं तृप्यतु
- चातुर्हौत्रं तृप्यतु
- वैहारिकाः तृप्यन्तु
- पाकयज्ञाः तृप्यन्तु
- स्थावरजङ्गमे तृप्यतां
- पर्वताशिषः तृप्यन्तु
- भव्यः तृप्यतु
- नद्यः तृप्यन्तु
- समुद्रः तृप्यतु
- अपाम्पतिः तृप्यतु
- यजमाना ये देवस्त्वेकादशकाः त्रयश्च त्रिंशश्च त्रयश्च त्रीणि च शताः त्रयश्च त्रीणि च सहस्राः तृप्यन्तु
- द्विपवित्र्या देवाः तृप्यन्तु
- एकपवित्र्या देवाः मनुष्य प्रभृतयः तृप्यन्तु
- संकर्षण वसुदेवौ तृप्यतां
- धन्वन्तरि तृप्यतु
- सधुकारः तृप्यतु
- उदर वैश्रवण पूर्णभद्र माणिभद्राः तृप्यन्तु
- यातुधानाः तृप्यन्तु
- यक्षाः तृप्यन्तु
- रक्षांसि तृप्यन्तु
- इतर गणाः तृप्यन्तु
- त्रैगुण्यं तृप्यतु
- नाम आख्यात उपसर्ग निपाताः तृप्यन्तु
- देवर्षयः तृप्यन्तु
- महाव्याहृतयः तृप्यन्तु
- सावित्री तृप्यतु
- ऋचः तृप्यन्तु
- यजूंषि तृप्यन्तु
- सामानि तृप्यन्तु
- काण्डानि तृप्यन्तु
- एषां दैवतानि तृप्यन्तु
- प्रायश्चित्तानि तृप्यन्तु
- शुक्रियोपनिषदः तृप्यन्तु
- शोकी तृप्यतु
- शुकः तृप्यतु
- शाकल्यः तृप्यतु
- पाञ्चालः तृप्यतु
- ऋचाभिः तृप्यतु
ऋषितर्पणम्
For the Deva Rishi tarpanam, take 2 erukka ilai's in the right hand and place two blades of dharba grass such a way that the tips face north. Place akshatai on top of this. For the Rishi tarpanam the water must flow between the thumb and the index finger. Wear your poonal like a garland and hold it between the thumb while doing the Rishitarpanam. Refill Rice as and when it gets over - व्यासः तृप्यतु
- पाराशर्यः तृप्यतु
- ताण्डी तृप्यतु
- कुकी तृप्यतु
- कौशिकी तृप्यतु
- बडबा तृप्यतु
- प्रोतिथेयी तृप्यतु
- मैत्रायणी तृप्यतु
- दाक्षायणी तृप्यतु
- सर्वाचार्याः तृप्यन्तु
- कुलाचार्याः तृप्यन्तु
- गुरुकुलवासिनः तृप्यन्तु
- कन्या तृप्यतु
- ब्रह्मचारी तृप्यतु
- आत्मार्थी तृप्यतु
- याज्ञवल्क्यः तृप्यतु
- राणायनी तृप्यतु
- सात्यमुग्री तृप्यतु
- दुर्वासाः तृप्यतु
- भागुरी तृप्यतु
- गौरुण्डी तृप्यतु
- गौल्गुलवी तृप्यतु
- भगवान् औपमन्यवः तृप्यतु
- दारालः तृप्यतु
- गार्गिसावर्णी तृप्यतु
- वर्षगण्यश्च तृप्यतु
- कुथुमिश्च तृप्यतु
- शालिहोत्रश्च तृप्यतु
- जैमिनिश्च तृप्यतु
- शटिः तृप्यतु
- भाल्लबविः तृप्यतु
- कालबविः तृप्यतु
- ताण्ड्यः तृप्यतु
- वृश्च तृप्यतु
- वृशाणकश्च तृप्यतु
- रुरुकिश्च तृप्यतु
- अगस्त्यः तृप्यतु
- बट्कषिराः तृप्यतु
- कुहूश्च तृप्यतु
देव तर्पणम्
Wear your poonal to the right and hold it between the thumb while doing the devatarpanam. - अग्निः तृप्यतु
- ब्रह्मा तृप्यतु
- देवाः तृप्यन्तु
- वेदाः तृप्यन्तु
- ओंकारः तृप्यतु
- सावित्री तृप्यतु
- यज्ञाः तृप्यन्तु
- द्यावापृथिवी तृप्यतां
- अहोरात्राणि तृप्यन्तु
- सांख्याः तृप्यन्तु
- समुद्राः तृप्यन्तु
- क्षेत्रौषधिः वनस्पतयः तृप्यन्तु
- गन्धर्वाः तृप्यन्तु
- अप्सरसः तृप्यन्तु
- नागाः तृप्यन्तु
- यक्षाः तृप्यन्तु
- रक्षांसि तृप्यन्तु
ऋषितर्पणम्
Wear your poonal like a garland and hold it between the thumb while doing the Rishitarpanam.- सुमन्तः तृप्यतु
- जैमिनिः तृप्यतु
- विश्वामित्रः तृप्यतु
- वसिष्ठः तृप्यतु
- पराशरः तृप्यतु
- जानन्तु तृप्यतु
- बाहवः तृप्यतु
- पौतमः तृप्यतु
- शाकल्यः तृप्यतु
- बाभ्रव्यः तृप्यतु
- माण्डव्यः तृप्यतु
- बडबा तृप्यतु
- प्रातिथेयी तृप्यतु
देव तर्पणम्
Wear your poonal to the right and hold it between the thumb while doing the devatarpanam. - नमो ब्रह्मणे तृप्तिरस्तु
- नमो ब्राह्मणेभ्यः तृप्तिरस्तु
- नम आचार्येभ्यः तृप्तिरस्तु
- नाम ऋषिभ्यः तृप्तिरस्तु
- नमो देवेभ्यः तृप्तिरस्तु
- नमो वेदेभ्यः तृप्तिरस्तु
- नमो वायवे च तृप्तिरस्तु
- मृत्यवे च तृप्तिरस्तु
- विष्णवे च तृप्तिरस्तु
- नमो वैश्रवणाय च तृप्तिरस्तु
ऋषितर्पणम्
Wear your poonal like a garland and hold it between the thumb while doing the Rishitarpanam.- शर्वदत्तात् गार्ग्यात् (शार्वदत्तो गार्ग्यः) उपजायत तस्मैनमः तृप्तिरस्तु
- शर्वदत्तो गार्ग्यः रुद्रभूतेः द्राह्यायणेः उपजायत तस्मैनमः तृप्तिरस्तु
- रुद्रभूतिः द्राह्यायणिः त्रातात् एषुमतात् उपजायत तस्मैनमः तृप्तिरस्तु
- त्रात ऐषुमतः निगडात पार्णवल्केः उपजायत तस्मैनमः तृप्तिरस्तु
- निगडः पार्णवल्किः गिरिशर्मणः काण्डे विद्धेः उपजायत तस्मैनमः तृप्तिरस्तु
- गिरिशर्मा काण्डेविद्धिः ब्रह्मवृद्धेः छन्दोगमाहकेः उपजायत तस्मैनमः तृप्तिरस्तु
- ब्रह्मवृद्धिः छन्दोगमाहकिः मित्र वर्चसः स्थैरकायनात् उपजायत तस्मैनमः तृप्तिरस्तु
- मित्रवर्चाः स्थैरकायनः सुप्रतीतात् औलुन्द्यात् उपजायत तस्मैनमः तृप्तिरस्तु
- सुप्रतीतः औलुन्द्यः बृहस्पति गुप्तात् शायस्थेः उपजायत तस्मैनमः तृप्तिरस्तु
- बृहस्पतिगुप्तः शायस्थिः भवत्रातात् शायस्थेः उपजायत तस्मैनमः तृप्तिरस्तु
- भवत्रातः शायस्थिः कुस्तुकात् शार्कराक्षात् उपजायत तस्मैनमः तृप्तिरस्तु
- कुस्तुकः शाकराक्षः श्रवणदत्तात् कौहलात् उपजायत तस्मैनमः तृप्तिरस्तु
- श्रवणदत्तः कौहलः सुशारदात् शालंकायनात् उपजायत तस्मैनमः तृप्तिरस्तु
- सुरारदः शालंकायनः ऊर्जयतः औपमन्यवात् उपजायत तस्मैनमः तृप्तिरस्तु
- ऊर्जयन् औपमन्यवः भानुमतः औपमन्यवात् उपजायत तस्मैनमः तृप्तिरस्तु
- भानुमान् औपमन्यवः आनन्दजात् चान्धनायनात् उपजायत तस्मैनमः त्रिप्तिरस्तु
- आनन्दजः चान्धनायनः शाम्बात् शार्कराक्षात् काम्बोजाच्च औपमन्यवात् उपजायत तस्मैनमः तृप्तिरस्तु
- शाम्बः शार्कराक्षः काम्बोजश्च औपमन्यवः मद्रगारात् शौंगायनेः उपजायत तस्मैनमः तृप्तिरस्तु
- मद्रगारः शौंगायनिः सौतेरौष्ट्राक्षेः उपजायत तस्मैनमः तृप्तिरस्तु
- सौतिरौष्ट्राक्षिः सुश्रवसः वार्षगण्यात् उपजायत तस्मैनमः तृप्तिरस्तु
- सुश्रवाः वार्षगण्यः प्रातरन्हात् कौहलात् उपजायत तस्मैनमः तृप्तिरस्तु
- प्रातरह्नः कौहलः केतोवार्ज्यात् उपजायत तस्मैनमः तृप्तिरस्तु
- केतुर्वाज्यः मित्रविन्दात् कौहलात् उपजायत तस्मैनमः तृप्तिरस्तु
- मित्रविन्दः कौहलः सुनीथात् कापटवात् उपजायत तस्मैनमः तृप्तिरस्तु
- सुनीथः कापटवः सुतेमनसः शाण्डिल्यायनात् उपजायत तस्मैनमः तृप्तिरस्तु
- सुतेमनाः शाण्डिल्यायनः अंशोर्धानञ्जय्यात् उपजायत तस्मैनमः तृप्तिरस्तु
- अंशुर्धानञ्जय्यः अमावास्यात् शाण्डिल्यायनात् राधाच्च गौतमात् उपजायत तस्मैनमः तृप्तिरस्तु
- राधो गौतमः गातुर्गौतमात पितुः उपजायत तस्मैनमः तृप्तिरस्तु
- गाता गौतमः संवर्गजितः लामकायनात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
- संवर्गजित् लामकायनः शाकदासात् भाडितायनात् उपजायत तस्मैनमः तृप्तिरस्तु
- शाकदसः भाडितायनः विचक्षनात् ताण्ड्यात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
- विचक्षणः ताण्ड्यः गर्दभीमुखात् शाण्डिल्यायनात् उपजायत तस्मैनमः तृप्तिरस्तु
- गर्दभीमुखः शाण्डिल्यायनः उदरशाण्डिल्यात
- उपजायत तस्मैनमः तृप्तिरस्तु
- उदर शाण्डिल्यः अतिधन्वनश्च शौनकात् मशकाच्च गार्ग्यात् उपजायत तस्मैनमः तृप्तिरस्तु
- मशको गार्ग्यः स्थिरकात् गार्ग्यात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
- स्थिरको गार्ग्यः वासिष्ठात् चैकितानेयात् उपजायत तस्मैनमः तृप्तिरस्तु
- वासिष्ठःचैकितानेयः वासिष्ठात् आरैहण्यात् राजन्यात् उपजायत तस्मैनमः तृप्तिरस्तु
- वासिष्ठः औरहण्यः राजन्यः सुमन्त्रात् बाभ्रवात् गौतमात् उपजायत तस्मैनमः तृप्तिरस्तु
- सुमन्त्रो बाभ्रवो गौतमः शूषात् वान्हेयात् भारद्वाजात् उपजायत तस्मैनमः तृप्तिरस्तु
- शूषो वान्हेयो भारद्वाजः अरालात् दार्तेयात् शौनकात् उपजायत तस्मैनमः तृप्तिरस्तु
- अरालो दर्तेयः शौनकः दृतेः ऐन्द्रोतात् शौनकात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
- दृतिः ऐन्द्रोतः शौनकः इन्द्रोतात् शौनकात् पितरेव उपजायत तस्मैनमः तृप्तिरस्तु
- इन्द्रोतः शौनकः वृषशुष्णात् वातावतात् उपजायत तस्मैनमः तृप्तिरस्तु
- वृषशुष्णः वातावतः निकोथकात भायजात्यात उपजायत तस्मैनमः तृप्तिरस्तु
- निकोथकः भायजात्यः प्रतिथेः देवतरथात् उपजायत तस्मैनमः तृप्तिरस्तु
- प्रतिथिः देवतरथः देवतरसः शावसायनात् उपजायत तस्मैनमः तृप्तिरस्तु
- देवतराः शावसायनः शवसः पितुरेव उपजायत तस्मैनमः तृप्तिरस्तु
- शवाः अग्निभुवः काश्यपात् उपजायत तस्मैनमः तृप्तिरस्तु
- अग्निभूः काश्यपः इन्द्रभुवः काश्यपात् उपजायत तस्मैनमः तृप्तिरस्तु
- इन्द्रभूः काश्यपः मित्रभुवः काश्यपात् उपजायत तस्मैनमः तृप्तिरस्तु
- मित्रभूः काश्यपः बिभण्डकात् काश्यपात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
- बिभण्डकः काश्यपः ऋश्यश्रृंगात् काश्यपात् पितुरेव उपजायत तस्मैनमः तृप्तिरस्तु
- ऋश्यश्रृंगः काश्यपः कश्यपात पितुरेव उपजायत तस्मैनमः तृप्तिरस्तु
- कश्यपः अग्नेः उपजायत तस्मैनमः तृप्तिरस्तु
देव तर्पणम्
Wear your poonal to the right and hold it between the thumb while doing the devatarpanam.
- अग्निः इन्द्रात उपजायत तस्मैनमः तृप्तिरस्तु
- इन्द्रः वायोः उपजायत तस्मैनमः तृप्तिरस्तु
- वायुः मृत्योः उपजायत तस्मैनमः तृप्तिरस्तु
- मृत्यः प्रजापतेः उपजायत तस्मैनमः तृप्तिरस्तु
ब्रह्मा स्वयंभूः तस्मै नमः तेभ्यो नमः
आचार्येभ्यो नमस्कृत्वा अथ वशस्य कीर्तयेत्
स्वधा पूर्वषां भवति नीतोऽऽयुर्दीर्घमश्नुते ॥
॥ इत्युक्त्वा अनुक्रामेत् वंशं आब्रह्मणः ॥
ऋषितर्पणम्
Wear your poonal like a garland and hold it between the thumb while doing the Rishitarpanam.
आचार्येभ्यो नमस्कृत्वा अथ वशस्य कीर्तयेत्
स्वधा पूर्वषां भवति नीतोऽऽयुर्दीर्घमश्नुते ॥
॥ इत्युक्त्वा अनुक्रामेत् वंशं आब्रह्मणः ॥
ऋषितर्पणम्
- नयन् अर्यमभूतेः कालबवात् उपजयात तस्मैनमः तृप्तिरस्तु
- अर्यभूतिः कालबवः भद्रशर्मणः कौशिकात् उपजायत तस्मैनमः तृप्तिरस्तु
- भद्रशर्माः कौहिकः पुष्ययशसः औदव्रजेः उपजायत तस्मैनमः तृप्तिरस्तु
- पुष्ययशाः औदव्रजिः संकरात् गौतमात् उपजायत तस्मैनमः तृप्तिरस्तु
- संकरो गौतमः अर्यमा राधाच्च गोभिलात् पूषमित्राच्च गोभिलात् उपजायत तस्मैनमः तृप्तिरस्तु
- पूषमित्रो गोभिलः अश्वमित्रात् गोभिलात् उपजायत तस्मैनमः तृप्तिरस्तु
- अश्वमित्रो गोभिलः वरुणमित्रात् गोभिलात् उपजायत तस्मैनमः तृप्तिरस्तु
- वरुणमित्रो गोभिलः मूलमित्रात् गोभिलात् उपजायत तस्मैनमः तृप्तिरस्तु
- मूलमित्रो गोभिलः वत्समित्रात् गोभिलात् उपजायत तस्मैनमः तृप्तिरस्तु
- वत्समित्रो गोभिलः गौल्गुलवी पुत्रात् गोभिलात् उपजायत तस्मैनमः तृप्तिरस्तु
- गौल्गुलवीपुत्रः गोभिलः बृहद्वसोः गोभिलात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
- बृहद्वसुः गौभिलः गोभिलदेव उपजायत तस्मैनमः तृप्तिरस्तु
- गोभिलः रधाच्च गौतमात् उपजायत तस्मैनमः तृप्तिरस्तु
- राधो गौतमः गातुर्गौतमात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
- गात गौतमः संवर्गजितः लामकायनात् उपजायत तस्मैनमः तृप्तिरस्तु
- संवर्गजित् लामकायनः शाकदासात् भाडितायनात् उपजायत तस्मैनमः तृप्तिरस्तु
- शाकदासः भाडितायनः विचक्षनात् ताण्ड्यात् उपजायत तस्मैनमः तृप्तिरस्तु
- विचक्षणः ताण्ड्यः गर्दभीमुखात् शाण्डिल्यायनात् उपजायत तस्मैनमः तृप्तिरस्तु
- गर्धभीमुखः शाण्डिल्यायनः उदरशाण्डिल्यात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
- उदर शाण्डिल्यः अतिधन्वनश्च शौनकात् मशकाच्च गार्ग्यात् उपजायत तस्मैनमः तृप्तिरस्तु
- मशको गार्ग्यः स्थिरकात् गार्ग्यात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
- स्थिरको गार्ग्यः वासिष्ठात् चैकितानेयात् उपजायत तस्मैनमः तृप्तिरस्तु
- वासिष्ठः चकितानेयः वासिष्ठात् आरैहण्यात् राजन्यात् उपजायत तस्मैनमः तृप्तिरस्तु
- वासिष्ठः आरैहण्यः राजन्यः सुमन्त्रात् बाभ्रवात् गौतमात् उपजाय्तत तस्मैनमः तृप्तिरस्तु
- सुमन्त्रः बाभ्रवः गौतमः शूषात् वान्हेयात् भारद्वजात् उपजायत तस्मैनमः तृप्तिरस्तु
- शूषो वाह्नेयः भारद्वाजः अरालात् दार्तेयात् शौनकात् उपजायत तस्मैनमः तृप्तिरस्तु
- अरालो दार्तेयः शौनकः दृते ऐन्द्रोतात् शौनकात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
- दृतिः ऐन्द्रोतः शौनकः इन्द्रोतात् शौनकात् पितुरेव उपजायत तस्मैनमः तृप्तिरस्तु
- इन्द्रोतः शौनकः वृषशुष्णात् वातावतात् उपजायत तस्मैनमः तृप्तिरस्तु
- वृषशुष्णः वातावतः निकूथकात् भायजात्यात् उपजायत तस्मैनमः तृप्तिरस्तु
- निकोथकः भायजात्यः प्रतिथेः देवतरथात् उपजायत तस्मैनमः तृप्तिरस्तु
- प्रतिथिः देवतरथः देवतरसः शावसायनात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
- देवतराः शावसायनः शवसः पितुरेव उपजायत तस्मैनमः तृप्तिरस्तु
- शवाः अग्निभुवः काश्यपात् उपजायत तस्मैनमः तृप्तिरस्तु
- अग्निभूः काश्यपः इन्द्रभुवः काश्यपात् उपजायत तस्मैनमः तृप्तिरस्तु
- इन्द्रभूः काश्यपः मित्रभुवः काश्यपात् उपजायत तस्मैनमः तृप्तिरस्तु
- मित्रभूः काश्यपः विभण्डकात् काश्यपात् उपजायत तस्मैनमः त्रुपित्रस्तु
- विभण्डकः काश्यपः ऋष्यश्रृङ्गात् काश्यपात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
- ऋष्यश्रृङ्गः काश्यपः कश्यपात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
- कश्यपः अग्निः उपजायत तस्मैनमः तृप्तिरस्तु
- अग्निः इन्द्रात् उपजायत तस्मैनमः तृप्तिरस्तु
- इन्द्रः वायोः उपजायत तस्मैनमः तृप्तिरस्तु
- वायुः मृत्योः उपजायत तस्मैनमः त्रुपित्रस्तु
- मृत्युः प्रजापतेः उपजायत तस्मै नमः तृप्तिरस्तु
- प्रजापतिः ब्रह्मणः उपजायत तस्मैनमः त्रिप्तिरस्तु
पितृतर्पणम
For the pitrutapanam, take 3 erukka elai's and 3 dharba grasses (with tips) on top of this with the tip facing south , place ellu on top and press with finger and pour water such a way that it falls inbetween thumb and forefinger. Do each mantra three times. Wear the poonal to your left while doing the same.
- पितॄणां तृप्तिरस्तु (३)
- पितामहानां तृप्तिरस्तु (३)
- प्रपितामहानां तृप्तिरस्तु (३)
- मातॄणां तृप्तिरस्तु (३)
- मातामहानां तृप्तिरस्तु (३)
- प्रमातामहानां तृप्तिरस्तु (३)
- आचार्याणां तृप्तिरस्तु (३)
- प्राचार्यानां तृप्तिरस्तु (३)
- संहिताकार पदाकार सूत्रकार ब्राह्मणकाराणां तृप्तिरस्तु (३)
- ब्राह्मणानां अनपत्यानां तृप्तिरस्तु (३)
- ब्राह्मणीनां एकपत्नीनां अनपत्यानां तृप्तिरस्तु (३)
- सर्वेषां च ब्रह्मचारिणां तृप्तिरस्तु (३)
No comments:
Post a Comment