२.
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजं।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोऽपशान्तये ॥
३. प्राणायामम्
Place the right thumb and the right ring finger on your right and left nostril respectively. Pressing the right nostril using your thumb breathe in using your left nostril while saying the following.
ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ तपः ॐ सत्यं ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियोयोनः प्रचोदयात् ॥
Release air through right nostril after holding left nostril with ring finger while saying
ओमापः ज्योतीरसः अमृतं ब्रह्म भूर्भुवस्वरोम् ॥
४. संकल्पं
Keep your left hand sideways on your right thigh with the inner palm facing upwards and cover it perpendicularly with your right palm aligned with your thigh in such a way that it's inner palm faces downwards.
ममोपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वर प्रीत्यर्थं
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपतेः अङ्घ्रियुगं स्मरामि॥
ॐ। अपवित्रः पवित्रो वा सर्वावस्थां गथोऽपि वा।
यः स्मरेत् पुण्डरीकाक्षं सबाहयाभ्यन्तरः शुचिः।
मानसं वाचकं पापं कर्मणा समुपार्जितम्।
श्री राम स्मरणेनैव व्यपोहति न संशयः ॥
श्री राम राम राम ॥
तिथिर्विष्णुः तथा वारः नक्षत्रं विष्णुरेव च ।
योगश्चा करणंचैव सर्वं विष्णुमयं जगत् ॥
श्री गोविन्द गोविन्द गोविन्द ॥
अद्यश्रीभगवतः आदिविष्णोः आदिनारायणस्य अचिन्त्यया अपरिमिताय शक्त्या भ्रियमाणस्य महाजलौधस्य मध्ये परिभ्रममाणानाम् अनेककोटि ब्रह्माण्डानां एकतमे अव्यक्त महत् अहङ्कार प्रुथिवी अप्तेजो वायु आकाशाद्यैः आवर्णैः आवृते, अस्मिन् महति, ब्रह्माण्ड करण्डमण्डले, आधारशक्ति आदिकूर्मादि अनन्तादि अष्टदिग्गजोपरि प्रतिष्ठितस्य उपरितले, सत्यादि लोकशट्कस्य अधोबागे, महानाळायमान फ़णिराजशेषस्य सहस्रफ़णामणिमण्डल मण्डिते, लोकालोकाचलेन परिवृते दिग्दन्ति शुण्डादण्ड उत्तभ्भिते, लवनइक्षु सुर सर्पिर्दधि दुग्ध शुद्ध अर्णंवैः परिवृत, जम्बू, प्लक्ष शाल्मलि कुशा क्रौञ्च शाक पुष्करारव्य सप्तदीप विराजिते, इन्द्रद्वीप, कशेरु, ताम्र गभस्ति, नाग, सौम्य गन्धर्व चारण भारतादि नव-खण्डात्मके महामेरुगिरिकर्णिकोपित महासरोरुहायमाण पञ्चाशत् कोटियोजन विस्तीर्ण भूमण्डल सुमेरु निषध हेमकूट हिमाचल माल्यवत् पारियात्रक गन्धमादन कैलास विन्ध्याचलादि महाशैल अधिष्ठिते लवणसमुद्रे मुद्रिते, भारत किंपुरुष हरि इलावृत सम्यक हिरण्मय कुरु भद्राश्व केतुमालाख्य नववर्षोपशोभित जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे" (for USA say: अस्मत् भारतस्य पश्चिमस्ते क्रौञ्च द्वीपे उत्तर खण्डे ) कर्मभूमौ स्वाम्यवन्ति कुरुषेरादि समभूमध्यमरेखायाः दक्षिणदिग्भागे विन्ध्याचलस्य दक्षिणदिग्भागे दण्डकारण्ये गोदावर्याः दक्षिणे तीरे सकलजगत्स्रष्टुः परार्धद्वय जीविनःब्रह्मणः प्रथमपरार्धे पञ्चाशत् अब्दात्मिके अतीते, द्वितीयपरार्धे पञ्चाशत् अब्दादौ प्रथमे वर्षे, प्रथमेमासे, प्रथमेपक्षे, प्रथमेदिवसे, अहनि, द्वितीये यामे, तृतीये मुहूर्ते, स्वायंभुव, स्वरोचिष-उत्तम-तामस-रैवत-चाक्षुषाख्येषु षट्सु मनुषु व्यतीतेषु, सप्तमे वैवस्वते मन्वन्तरे, अष्टाविंशतितमे वर्तमाने कलियुगे प्रतमे पादे, शालीवाहन शकाब्दे, चान्द्र सावन सौरादि मान भ्रमिते, प्रभवादीनां षष्ट्या संवत्सराणां मध्ये ____________ नाम संवत्सरे _________ अयने ________ऋतौ ________ मासे _________पक्षे __________शुभतिथौ ______वासर युक्तायां* ______नक्षत्र युक्तायां** शुभयोग शुभकरण एवंगुणविशेषण विशिष्टायां अस्याः _______ *शुभतिथौ सर्वपाप अपहरण निपुण श्रीपरमेश्वर प्रीत्यर्थं ।
Samvatsaram | खर
|
aayanam | दक्षिण
|
Rithu | वर्ष
|
Maasam | सिंह
|
Pakshah | शुक्ल
|
Thithi | अद्य तृतीयां |
vaasaram | सौम्य
|
Nakshatram | हस्त** |
*Up to 10.17 PM it is Thritheeya and after wards Chathurthi and ** up to 6.22 Am it is Uthara Phalguni nakshta and then up to 3.46 Am of 1-9-2011 it is Hastha Nakshathra .SAma Vedis should perform the ritual only in Hastha Nakshatra..This would be for example applicable in many parts of USA
अनादि अविध्या वासनया प्रवर्तमान अस्मिन महति संसार चक्रे विचित्रामिः कर्मगतिभिः विचित्रासु योनिषु पुनः पुनः अनेकधा जनित्वा केनापि पुण्यकर्मा विशेषेण इदानींतन मानुष्ये द्विजजन्मविशेषं प्राप्तावतः मम इह जन्मानि पूर्वजन्मसु मयाकृतानां ब्रह्माहत्या स्वर्णस्तेय सुरापान गुरुतल्पगमन महापातकचातुष्टय व्यतिरिक्तानां तत्संसर्गाणां तेषां पातकानां, निक्षिप्तायाः शरणागतायः पतिव्रतायाः संगमनिमित्तानां, निषिध्दशास्त्र अभिगमनादीनां , विद्वत् ब्राह्मणपंक्ति भेदाचारण वार्धकी विधवा वेश्या वृषल्यादि संसर्ग निमित्तानां, बाल्ये वयसि कौमारे यौवने वार्धके च जाग्रत् स्वप्न सुषुप्ति अवस्थासु, मनोवाक्काय कर्मेन्द्रिय व्यापारैः, ज्ञानेन्द्रिय व्यापारैश्च संसर्ग निमित्तानां, भूयो भूयः अभ्यस्तानां तत्र तत्र गर्भोत्पत्ति निमित्तानां, तत्सहभोजन तदुच्छिष्टभक्षण अश्वयोनि पश्वादियोनि रेतस्खलित निमित्तानां, गोवध पश्वादि-प्राणि-वध निमित्तानां, स्त्री-शूद्र-विट्-क्षत्रिय-वध निमित्तानां, अयुक्तलवण पक्कान्न-मधु- क्षीर-तिल-तैल-मांस-मूल-फ़ल-शाक-रक्तवासस्-सुवर्णकंबलादि विक्रय निमित्तानां, अश्वादिवहन-इक्षुकाण्डधातक-परापवादन-ब्रुतकाध्यापन-असत्-प्रतिग्रहण वृक्षच्छेदन, धान्यरौप्य-पशुस्तेय, वार्धुषीकरण, शूद्रसेवा, शूद्रप्रेष्य, हीनजातिप्रतिग्रह, हीनसख्य, पंक्तिभेदन, पाकभेदन, परान्नभोजन असच्छास्त्रालाप, ग्रामाधिकार, मठादिकार, पौरोहित्य, परीक्षापक्षपातक, तटाक-आरामविक्रय, तटाकविच्छेदनादि समपातकानां, ज्ञानतः सकृत्कृतानां, अज्ञानतः असकृत् कृतानां, ज्ञानतः अज्ञानतश्च अभयस्तानां, अत्यन्ताभ्यस्तानां, निरन्तराभ्यस्तानां, संकलीकरणानां, मलिनीकरणानां, अपात्रीकरणानां, जातिभ्रंशकराणां, अविहित कर्माचरण-विहितकरमत्यागादीनां, प्रकीर्णकानां उपपातकानां, महापातकानां समापातकानां, एवं नवानां, नवविधानां बहूनां बहुविधानां सर्वेषां पापानां अपनोदानद्वारा अयाज्ययाजन असत्प्रतिग्रहण, अमक्ष्य भक्षण अभोज्य भोजन, अपेय पेयादि समस्त पापक्षयार्थं
भारतक्षेत्रे _____ अम्बिकासमेत ______स्वामिसन्निधौ देवब्राह्मण संनिधौ अश्वत्थ-नारायण-स्वमिसन्निधौ त्रयस्त्रिंशत् कोटि देवता संनिधौ विघ्नेश्वरादि समस्त हरिहर देवता संनिधौ मम समस्तपापक्षयार्थं प्रोष्ठपद्यां हस्तर्क्षे अध्यायोत्सर्जनकर्माङ्गं पञ्चगव्यप्राशन पूर्वकं माध्याह्निक स्नानामहं करिष्ये, माध्याह्निक स्नानामहं करिष्ये ।
Folding Both hands say the below prayer
अतिक्रूर महाकाय कल्पान्त दहनोपम । भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि । दुर्भोजन दुरालाप दुष्प्रतिग्रह संभवं । पापं हर मम क्षिप्रं भागीरथि नमोऽस्तुते ॥ गंगा गंगेति यो ब्रूयात् योजनानां शतैरपि । मुच्यते सर्व पापेभ्यः विष्णुलोकं स गच्छति ॥
After saying the above mantra one must take a bath (Nowadays people only take Sankalpa Snanam by sprinkling water)
After taking bath, take panchagavyam by chanting the mantra below. Afterwards take bath again. While taking the panchagavyam remove the pavitram and tuck it behind your ear.
यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके ।
प्राशनं पञ्चगव्यस्य दहत्वग्निरिवेन्धनं ॥
After taking bath, wear dry clean clothes (madi veshti) and adorn forehead and body with sacred ash. Do madhyanikam (sandhyavandanam) and then do Brahma Yagnyam.
Summary meaning:Here again apart from locating oneself with reference to time , one locates himself with reference to place also.We are supposed to live in Jambu Dweepa, Bharatha Kanda which is south of the great mountain Maha meru.Then again this Bhasratha Kanda is blessed with many holy rivers and holy places.Then prayer is done to God to pardon sins committed by word, thought and deed, because this was done inspite of his great grace which made us be born as human beings after several wheels of birth.Also the sins performed during several ages in life is highlighted.Some of the sins specifically mentioned are those done while earning money without conscience, giving money to improper people, actions which did not suit the caste we are born in, cutting of tree, spoiling a lake , trading of several banned commodities such as salt , blanket, meat, root , fruit etc, sins due to non performance of actions which ought to have been done and so on. We pray God and tell him that we would take bath in holy pure water and then start the veda parayanas which is our duty as a Brahmin.