Monday, August 22, 2011

IV. यज्ञोपवीत धारण मन्त्रं

१. आचमनं
After doing achamanam,sit down and keep two blades of darba grass under your feet, wear a 2 blades of grass pavitram on your ring finger and also hold 2 grasses of darba around your ring finger.

.
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजं।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोऽपशान्तये

. प्राणायामम्

Place the right thumb and the right ring finger on your right and left nostril respectively. Pressing the right nostril using your thumb breathe in using your left nostril while saying the following.

ॐ भूः । ॐ भुवः। ॐ सुवः। ॐ महः। ॐ तपः। ॐ सत्यं । ॐ तत्सवितुर्वरेण्यं । भर्गोदेवस्य धीमहि । धियोयोनः प्रचोदयात् ॥

Release air through right nostril after holding left nostril with ring finger while saying

ओमापः ज्योतीरसः अमृतं ब्रह्म भूर्भुवस्वरोम्

. संकल्पं

Keep your left hand sideways on your right thigh with the inner palm facing upwards and cover it perpendicularly with your right palm aligned with your thigh in such a way that it's inner palm faces downwards.

ममोपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वर प्रीत्यर्थं श्रौतस्मार्त विहित नित्यकर्मानुष्ठान योग्यतासिद्ध्यर्थं ब्रह्मतेजसः अभिवृद्ध्यर्थं यज्ञोपवीतधारणं करिष्ये ।

Touch your head while saying the below mantra
यग्योपवीतधारण महामन्त्रस्य ( यज्ञोपवीतमित्यस्य महामन्त्रस्य ) परब्रह्मऋषिः

Touching the tip of your nose, say,
त्रिष्टुप् छन्दः

Touching your chest, say
,
परमात्मा देवता

Keep your hands such that you can see your inner palms, fold inwards and bring them to the folding palm position while saying,
यज्ञोपवीतधारणे विनियोघः

६ यज्ञोपवीत धारणं

Place the new poonal thread in such a way such that it runs over the inner palm of your right hand and the bhrammamudichu (knot) is on your ring finger and the inner right palm facing upwards (away from the earth). Now place your left hand on
the portion of the poonal hanging free in sucha way that the it runs over the inner palm of your left hand which faces towards the ground. Chant the mantra below and wear the poonal to your right.

यज्ञोपवीतं परमं पवित्रं प्रजापतेः यत् सहजं पुरस्तात् आयुष्यं अग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।

Those who are married must do the same again for their second poonal. people who wear three poonals must repeat this once more.

After doing achamanam, remove your old poonal
and place it in water.Repeat for your second or third poonal.

उपवीतं भिन्नतन्तु जीर्णं कश्मदूषितं विसृजामि जले (नहि) ब्रह्मवर्चः दीर्धायुः अस्तु मे ।

This concludes the yagyopaveeta dhaaranam. After this only the bhramacharis should wear the yellow sacred thread (in places where you dont get the sacred thread one can wear the dharba grass blades like a thread) whilw saying the following


इयं दुरुक्तात् परिबाधमाना वर्णं पवित्रं पुनती न आगात् । प्राणापानाभ्यां बलं आहरन्ती स्वसादेवी सुभगा मेखलीयं । ऋतस्य गोप्त्री तपसः परस्वी घ्नती रक्षः सहमाना अरातीः । सामा समन्तं अभिपर्येहि भद्रे धर्तारस्ते मेखले मारिषाम ।

After this, the bhramacharis must also tie the piece of deer skin to their poonal by reciting
. After tying the deerskin, say the below mantra and keep the samithu dhandam (rod).

सुश्रवसः सुश्रवसं मा कुरु यथा त्वं सुश्रवः सुश्रवाः देवेषु एवमहं सुश्रवः सुश्रवाः ब्राह्मणेषु भूयासं।

This concludes the yagyopaveeta dharanam for bhramacharis. Following is vedhaarambam. Play the sama veda cassette if any.

III. देवऋषिपितृ तर्पणम्

Carry the following to the place where you are going to perform the tarpanam:(2, 3 blades of grass) pavitram, dharbai, Erukka ilai, Akshatai that has been prepared, Ellu, water in the pot, Panchapatra Rudrani, etc. Face east and do the sankalpam

१. आचमनं
After doing achamanam,sit down and keep two blades of darba grass under your feet, wear a 2 blades of grass pavitram on your ring finger and also hold 2 grasses of darba around your ring finger.

.
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजं।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोऽपशान्तये

. प्राणायामम्

Place the right thumb and the right ring finger on your right and left nostril respectively. Pressing the right nostril using your thumb breathe in using your left nostril while saying the following.

ॐ भूः । ॐ भुवः। ॐ सुवः। ॐ महः। ॐ तपः। ॐ सत्यं । ॐ तत्सवितुर्वरेण्यं । भर्गोदेवस्य धीमहि । धियोयोनः प्रचोदयात् ॥

Release air through right nostril after holding left nostril with ring finger while saying

ओमापः ज्योतीरसः अमृतं ब्रह्म भूर्भुवस्वरोम्

. संकल्पं

Keep your left hand sideways on your right thigh with the inner palm facing upwards and cover it perpendicularly with your right palm aligned with your thigh in such a way that it's inner palm faces downwards.

ममोपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वर प्रीत्यर्थं अध्ययोत्सर्जन कर्मणि देवर्षिपित्रुतर्पणम् करिष्ये देवान् यथा पूर्वंतर्पयिश्यामी ॥

. देव तर्पणम्

For the Deva Rishi tarpanam, take 2 erukka ilai's in the right hand and place two blades of dharba grass such a way that the tips face north. Place akshatai on top of this. For the deva tarpanam the water must flow from the tips of the fingers. Wear your poonal to the right and hold it between the thumb while doing the devatarpanam. Refill Akshadai as and when it gets over.
  1. अग्निः तृप्यतु
  2. ब्रह्म तृप्यतु
  3. सोमः तृप्यतु
  4. शिवः तृप्यतु
  5. प्रजापतिः तृप्यतु
  6. सविता तृप्यतु
  7. इन्द्रः तृप्यतु
  8. बृहस्पतिः तृप्यतु
  9. त्वष्टा तृप्यतु
  10. विष्णुः तृप्यतु
  11. यमः तृप्यतु
  12. वायुः तृप्यतु
  13. आदित्यः तृप्यतु
  14. चन्द्रमा तृप्यतु
  15. नक्षत्राणि तृप्यन्तु
  16. सहदेवतभिर्वसवः तृप्यन्तु
  17. रुद्राः तृप्यन्तु
  18. आदित्याः तृप्यन्तु
  19. भृगवः तृप्यन्तु
  20. अंगिरसः तृप्यन्तु
  21. साध्याः तृप्यन्तु
  22. मरुतः तृप्यन्तु
  23. विश्वेदेवाः तृप्यन्तु
  24. सर्वेदेवाः तृप्यन्तु
  25. वाक् तृप्यतु
  26. मनश्च तृप्यतु
  27. आपश्च तृप्यन्तु
  28. ओषधयश्च तृप्यन्तु
  29. इन्द्राग्नी तृप्यतां
  30. धाता तृप्यतु
  31. अर्यमा तृप्यतु
  32. सार्धमासर्तवः तृप्यन्तु
  33. दितिः तृप्यतु
  34. अदितिः तृप्यतु
  35. इन्द्राणी तृप्यतु
  36. उमा तृप्यतु
  37. श्रीश्च तृप्यतु
  38. सर्वाः देवपत्न्यः तृप्यन्तु
  39. रुद्रः त्रुपय्तु
  40. स्कन्दविशाखौ तृप्यतां
  41. विश्वकर्मा तृप्यतु
  42. दर्षाश्च तृप्यतु
  43. पौर्णमासश्च तृप्यतु
  44. चातुर्वेद्यं तृप्यतु
  45. चातुर्हौत्रं तृप्यतु
  46. वैहारिकाः तृप्यन्तु
  47. पाकयज्ञाः तृप्यन्तु
  48. स्थावरजङ्गमे तृप्यतां
  49. पर्वताशिषः तृप्यन्तु
  50. भव्यः तृप्यतु
  51. नद्यः तृप्यन्तु
  52. समुद्रः तृप्यतु
  53. अपाम्पतिः तृप्यतु
  54. यजमाना ये देवस्त्वेकादशकाः त्रयश्च त्रिंशश्च त्रयश्च त्रीणि शताः त्रयश्च त्रीणि सहस्राः तृप्यन्तु
  55. द्विपवित्र्या देवाः तृप्यन्तु
  56. एकपवित्र्या देवाः मनुष्य प्रभृतयः तृप्यन्तु
  57. संकर्षण वसुदेवौ तृप्यतां
  58. धन्वन्तरि तृप्यतु
  59. सधुकारः तृप्यतु
  60. उदर वैश्रवण पूर्णभद्र माणिभद्राः तृप्यन्तु
  61. यातुधानाः तृप्यन्तु
  62. यक्षाः तृप्यन्तु
  63. रक्षांसि तृप्यन्तु
  64. इतर गणाः तृप्यन्तु
  65. त्रैगुण्यं तृप्यतु
  66. नाम आख्यात उपसर्ग निपाताः तृप्यन्तु
  67. देवर्षयः तृप्यन्तु
  68. महाव्याहृतयः तृप्यन्तु
  69. सावित्री तृप्यतु
  70. ऋचः तृप्यन्तु
  71. यजूंषि तृप्यन्तु
  72. सामानि तृप्यन्तु
  73. काण्डानि तृप्यन्तु
  74. एषां दैवतानि तृप्यन्तु
  75. प्रायश्चित्तानि तृप्यन्तु
  76. शुक्रियोपनिषदः तृप्यन्तु
  77. शोकी तृप्यतु
  78. शुकः तृप्यतु
  79. शाकल्यः तृप्यतु
  80. पाञ्चालः तृप्यतु
  81. ऋचाभिः तृप्यतु
ऋषितर्पणम्
For the Deva Rishi tarpanam, take 2 erukka ilai's in the right hand and place two blades of dharba grass such a way that the tips face north. Place akshatai on top of this. For the Rishi tarpanam the water must flow between the thumb and the index finger. Wear your poonal like a garland and hold it between the thumb while doing the Rishitarpanam. Refill Rice as and when it gets over
  1. व्यासः तृप्यतु
  2. पाराशर्यः तृप्यतु
  3. ताण्डी तृप्यतु
  4. कुकी तृप्यतु
  5. कौशिकी तृप्यतु
  6. बडबा तृप्यतु
  7. प्रोतिथेयी तृप्यतु
  8. मैत्रायणी तृप्यतु
  9. दाक्षायणी तृप्यतु
  10. सर्वाचार्याः तृप्यन्तु
  11. कुलाचार्याः तृप्यन्तु
  12. गुरुकुलवासिनः तृप्यन्तु
  13. कन्या तृप्यतु
  14. ब्रह्मचारी तृप्यतु
  15. आत्मार्थी तृप्यतु
  16. याज्ञवल्क्यः तृप्यतु
  17. राणायनी तृप्यतु
  18. सात्यमुग्री तृप्यतु
  19. दुर्वासाः तृप्यतु
  20. भागुरी तृप्यतु
  21. गौरुण्डी तृप्यतु
  22. गौल्गुलवी तृप्यतु
  23. भगवान् औपमन्यवः तृप्यतु
  24. दारालः तृप्यतु
  25. गार्गिसावर्णी तृप्यतु
  26. वर्षगण्यश्च तृप्यतु
  27. कुथुमिश्च तृप्यतु
  28. शालिहोत्रश्च तृप्यतु
  29. जैमिनिश्च तृप्यतु
  30. शटिः तृप्यतु
  31. भाल्लबविः तृप्यतु
  32. कालबविः तृप्यतु
  33. ताण्ड्यः तृप्यतु
  34. वृश्च तृप्यतु
  35. वृशाणकश्च तृप्यतु
  36. रुरुकिश्च तृप्यतु
  37. अगस्त्यः तृप्यतु
  38. बट्कषिराः तृप्यतु
  39. कुहूश्च तृप्यतु
दशइत्येते प्रवचन कर्तारः स्वस्तिकुर्वन्तु तर्पिताः स्वस्तिकुर्वन्तु तर्पिताः

देव तर्पणम्
Wear your poonal to the right and hold it between the thumb while doing the devatarpanam.

  1. अग्निः तृप्यतु
  2. ब्रह्मा तृप्यतु
  3. देवाः तृप्यन्तु
  4. वेदाः तृप्यन्तु
  5. ओंकारः तृप्यतु
  6. सावित्री तृप्यतु
  7. यज्ञाः तृप्यन्तु
  8. द्यावापृथिवी तृप्यतां
  9. अहोरात्राणि तृप्यन्तु
  10. सांख्याः तृप्यन्तु
  11. समुद्राः तृप्यन्तु
  12. क्षेत्रौषधिः वनस्पतयः तृप्यन्तु
  13. गन्धर्वाः तृप्यन्तु
  14. अप्सरसः तृप्यन्तु
  15. नागाः तृप्यन्तु
  16. यक्षाः तृप्यन्तु
  17. रक्षांसि तृप्यन्तु

ऋषितर्पणम्
Wear your poonal like a garland and hold it between the thumb while doing the Rishitarpanam.
  1. सुमन्तः तृप्यतु
  2. जैमिनिः तृप्यतु
  3. विश्वामित्रः तृप्यतु
  4. वसिष्ठः तृप्यतु
  5. पराशरः तृप्यतु
  6. जानन्तु तृप्यतु
  7. बाहवः तृप्यतु
  8. पौतमः तृप्यतु
  9. शाकल्यः तृप्यतु
  10. बाभ्रव्यः तृप्यतु
  11. माण्डव्यः तृप्यतु
  12. बडबा तृप्यतु
  13. प्रातिथेयी तृप्यतु
देव तर्पणम्
Wear your poonal to the right and hold it between the thumb while doing the devatarpanam.

  1. नमो ब्रह्मणे तृप्तिरस्तु
  2. नमो ब्राह्मणेभ्यः तृप्तिरस्तु
  3. नम आचार्येभ्यः तृप्तिरस्तु
  4. नाम ऋषिभ्यः तृप्तिरस्तु
  5. नमो देवेभ्यः तृप्तिरस्तु
  6. नमो वेदेभ्यः तृप्तिरस्तु
  7. नमो वायवे च तृप्तिरस्तु
  8. मृत्यवे च तृप्तिरस्तु
  9. विष्णवे च तृप्तिरस्तु
  10. नमो वैश्रवणाय च तृप्तिरस्तु
ऋषितर्पणम्
Wear your poonal like a garland and hold it between the thumb while doing the Rishitarpanam.
  1. शर्वदत्तात् गार्ग्यात् (शार्वदत्तो गार्ग्यः) उपजायत तस्मैनमः तृप्तिरस्तु
  2. शर्वदत्तो गार्ग्यः रुद्रभूतेः द्राह्यायणेः उपजायत तस्मैनमः तृप्तिरस्तु
  3. रुद्रभूतिः द्राह्यायणिः त्रातात् एषुमतात् उपजायत तस्मैनमः तृप्तिरस्तु
  4. त्रात ऐषुमतः निगडात पार्णवल्केः उपजायत तस्मैनमः तृप्तिरस्तु
  5. निगडः पार्णवल्किः गिरिशर्मणः काण्डे विद्धेः उपजायत तस्मैनमः तृप्तिरस्तु
  6. गिरिशर्मा काण्डेविद्धिः ब्रह्मवृद्धेः छन्दोगमाहकेः उपजायत तस्मैनमः तृप्तिरस्तु
  7. ब्रह्मवृद्धिः छन्दोगमाहकिः मित्र वर्चसः स्थैरकायनात् उपजायत तस्मैनमः तृप्तिरस्तु
  8. मित्रवर्चाः स्थैरकायनः सुप्रतीतात् औलुन्द्यात् उपजायत तस्मैनमः तृप्तिरस्तु
  9. सुप्रतीतः औलुन्द्यः बृहस्पति गुप्तात् शायस्थेः उपजायत तस्मैनमः तृप्तिरस्तु
  10. बृहस्पतिगुप्तः शायस्थिः भवत्रातात् शायस्थेः उपजायत तस्मैनमः तृप्तिरस्तु
  11. भवत्रातः शायस्थिः कुस्तुकात् शार्कराक्षात् उपजायत तस्मैनमः तृप्तिरस्तु
  12. कुस्तुकः शाकराक्षः श्रवणदत्तात् कौहलात् उपजायत तस्मैनमः तृप्तिरस्तु
  13. श्रवणदत्तः कौहलः सुशारदात् शालंकायनात् उपजायत तस्मैनमः तृप्तिरस्तु
  14. सुरारदः शालंकायनः ऊर्जयतः औपमन्यवात् उपजायत तस्मैनमः तृप्तिरस्तु
  15. ऊर्जयन् औपमन्यवः भानुमतः औपमन्यवात् उपजायत तस्मैनमः तृप्तिरस्तु
  16. भानुमान् औपमन्यवः आनन्दजात् चान्धनायनात् उपजायत तस्मैनमः त्रिप्तिरस्तु
  17. आनन्दजः चान्धनायनः शाम्बात् शार्कराक्षात् काम्बोजाच्च औपमन्यवात् उपजायत तस्मैनमः तृप्तिरस्तु
  18. शाम्बः शार्कराक्षः काम्बोजश्च औपमन्यवः मद्रगारात् शौंगायनेः उपजायत तस्मैनमः तृप्तिरस्तु
  19. मद्रगारः शौंगायनिः सौतेरौष्ट्राक्षेः उपजायत तस्मैनमः तृप्तिरस्तु
  20. सौतिरौष्ट्राक्षिः सुश्रवसः वार्षगण्यात् उपजायत तस्मैनमः तृप्तिरस्तु
  21. सुश्रवाः वार्षगण्यः प्रातरन्हात् कौहलात् उपजायत तस्मैनमः तृप्तिरस्तु
  22. प्रातरह्नः कौहलः केतोवार्ज्यात् उपजायत तस्मैनमः तृप्तिरस्तु
  23. केतुर्वाज्यः मित्रविन्दात् कौहलात् उपजायत तस्मैनमः तृप्तिरस्तु
  24. मित्रविन्दः कौहलः सुनीथात् कापटवात् उपजायत तस्मैनमः तृप्तिरस्तु
  25. सुनीथः कापटवः सुतेमनसः शाण्डिल्यायनात् उपजायत तस्मैनमः तृप्तिरस्तु
  26. सुतेमनाः शाण्डिल्यायनः अंशोर्धानञ्जय्यात् उपजायत तस्मैनमः तृप्तिरस्तु
  27. अंशुर्धानञ्जय्यः अमावास्यात् शाण्डिल्यायनात् राधाच्च गौतमात् उपजायत तस्मैनमः तृप्तिरस्तु
  28. राधो गौतमः गातुर्गौतमात पितुः उपजायत तस्मैनमः तृप्तिरस्तु
  29. गाता गौतमः संवर्गजितः लामकायनात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
  30. संवर्गजित् लामकायनः शाकदासात् भाडितायनात् उपजायत तस्मैनमः तृप्तिरस्तु
  31. शाकदसः भाडितायनः विचक्षनात् ताण्ड्यात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
  32. विचक्षणः ताण्ड्यः गर्दभीमुखात् शाण्डिल्यायनात् उपजायत तस्मैनमः तृप्तिरस्तु
  33. गर्दभीमुखः शाण्डिल्यायनः उदरशाण्डिल्यात
  34. उपजायत तस्मैनमः तृप्तिरस्तु
  35. उदर शाण्डिल्यः अतिधन्वनश्च शौनकात् मशकाच्च गार्ग्यात् उपजायत तस्मैनमः तृप्तिरस्तु
  36. मशको गार्ग्यः स्थिरकात् गार्ग्यात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
  37. स्थिरको गार्ग्यः वासिष्ठात् चैकितानेयात् उपजायत तस्मैनमः तृप्तिरस्तु
  38. वासिष्ठःचैकितानेयः वासिष्ठात् आरैहण्यात् राजन्यात् उपजायत तस्मैनमः तृप्तिरस्तु
  39. वासिष्ठः औरहण्यः राजन्यः सुमन्त्रात बाभ्रवात् गौतमात् उपजायत तस्मैनमः तृप्तिरस्तु
  40. सुमन्त्रो बाभ्रवो गौतमः शूषात् वान्हेयात् भारद्वाजात् उपजायत तस्मैनमः तृप्तिरस्तु
  41. शूषो वान्हेयो भारद्वाजः अरालात् दार्तेयात् शौनकात् उपजायत तस्मैनमः तृप्तिरस्तु
  42. अरालो दर्तेयः शौनकः दृतेः ऐन्द्रोतात् शौनकात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
  43. दृतिः ऐन्द्रोतः शौनकः इन्द्रोतात् शौनकात् पितरेव उपजायत तस्मैनमः तृप्तिरस्तु
  44. इन्द्रोतः शौनकः वृषशुष्णात् वातावतात् उपजायत तस्मैनमः तृप्तिरस्तु
  45. वृषशुष्णः वातावतः निकोथकात भायजात्यात उपजायत तस्मैनमः तृप्तिरस्तु
  46. निकोथकः भायजात्यः प्रतिथेः देवतरथात् उपजायत तस्मैनमः तृप्तिरस्तु
  47. प्रतिथिः देवतरथः देवतरसः शावसायनात् उपजायत तस्मैनमः तृप्तिरस्तु
  48. देवतराः शावसायनः शवसः पितुरेव उपजायत तस्मैनमः तृप्तिरस्तु
  49. शवाः अग्निभुवः काश्यपात् उपजायत तस्मैनमः तृप्तिरस्तु
  50. अग्निभूः काश्यपः इन्द्रभुवः काश्यपात् उपजायत तस्मैनमः तृप्तिरस्तु
  51. इन्द्रभूः काश्यपः मित्रभुवः काश्यपात् उपजायत तस्मैनमः तृप्तिरस्तु
  52. मित्रभूः काश्यपः बिभण्डकात् काश्यपात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
  53. बिभण्डकः काश्यपः ऋश्यश्रृंगात् काश्यपात पितुरेव उपजायत तस्मैनमः तृप्तिरस्तु
  54. श्यश्रृंगः काश्यपः कश्यपात पितुरेव उपजायत तस्मैनमः तृप्तिरस्तु
  55. कश्यपः अग्नेः उपजायत तस्मैनमः तृप्तिरस्तु
देव तर्पणम्
Wear your poonal to the right and hold it between the thumb while doing the devatarpanam.

  1. अग्निः इन्द्रात उपजायत तस्मैनमः तृप्तिरस्तु
  2. इन्द्रः वायोः उपजायत तस्मैनमः तृप्तिरस्तु
  3. वायुः मृत्योः उपजायत तस्मैनमः तृप्तिरस्तु
  4. मृत्यः प्रजापतेः उपजायत तस्मैनमः तृप्तिरस्तु
ब्रह्मा स्वयंभूः तस्मै नमः तेभ्यो नमः
आचार्येभ्यो नमस्कृत्वा अथ वशस्य कीर्तयेत्
स्वधा पूर्वषां भवति नीतोऽऽयुर्दीर्घमश्नुते ॥

॥ इत्युक्त्वा अनुक्रामेत् वंशं आब्रह्मणः ॥

ऋषितर्पणम्

Wear your poonal like a garland and hold it between the thumb while doing the Rishitarpanam.
  1. नयन् अर्यमभूतेः कालबवात् उपजयात तस्मैनमः तृप्तिरस्तु
  2. अर्यभूतिः कालबवः भद्रशर्मणः कौशिकात् उपजायत तस्मैनमः तृप्तिरस्तु
  3. भद्रशर्माः कौहिकः पुष्ययशसः औदव्रजेः उपजायत तस्मैनमः तृप्तिरस्तु
  4. पुष्ययशाः औदव्रजिः संकरात् गौतमात् उपजायत तस्मैनमः तृप्तिरस्तु
  5. संकरो गौतमः अर्यमा राधाच्च गोभिलात् पूषमित्राच्च गोभिलात् उपजायत तस्मैनमः तृप्तिरस्तु
  6. पूषमित्रो गोभिलः अश्वमित्रात् गोभिलात् उपजायत तस्मैनमः तृप्तिरस्तु
  7. अश्वमित्रो गोभिलः वरुणमित्रात् गोभिलात् उपजायत तस्मैनमः तृप्तिरस्तु
  8. वरुणमित्रो गोभिलः मूलमित्रात् गोभिलात् उपजायत तस्मैनमः तृप्तिरस्तु
  9. मूलमित्रो गोभिलः वत्समित्रात् गोभिलात् उपजायत तस्मैनमः तृप्तिरस्तु
  10. वत्समित्रो गोभिलः गौल्गुलवी पुत्रात् गोभिलात् उपजायत तस्मैनमः तृप्तिरस्तु
  11. गौल्गुलवीपुत्रः गोभिलः बृहद्वसोः गोभिलात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
  12. बृहद्वसुः गौभिलः गोभिलदेव उपजायत तस्मैनमः तृप्तिरस्तु
  13. गोभिलः रधाच्च गौतमात् उपजायत तस्मैनमः तृप्तिरस्तु
  14. राधो गौतमः गातुर्गौतमात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
  15. गात गौतमः संवर्गजितः लामकायनात् उपजायत तस्मैनमः तृप्तिरस्तु
  16. संवर्गजित् लामकायनः शाकदासात् भाडितायनात् उपजायत तस्मैनमः तृप्तिरस्तु
  17. शाकदासः भाडितायनः विचक्षनात् ताण्ड्यात् उपजायत तस्मैनमः तृप्तिरस्तु
  18. विचक्षणः ताण्ड्यः गर्दभीमुखात् शाण्डिल्यायनात् उपजायत तस्मैनमः तृप्तिरस्तु
  19. गर्धभीमुखः शाण्डिल्यायनः उदरशाण्डिल्यात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
  20. उदर शाण्डिल्यः अतिधन्वनश्च शौनकात् मशकाच्च गार्ग्यात् उपजायत तस्मैनमः तृप्तिरस्तु
  21. मशको गार्ग्यः स्थिरकात् गार्ग्यात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
  22. स्थिरको गार्ग्यः वासिष्ठात् चैकितानेयात् उपजायत तस्मैनमः तृप्तिरस्तु
  23. वासिष्ठः चकितानेयः वासिष्ठात् आरैहण्यात् राजन्यात् उपजायत तस्मैनमः तृप्तिरस्तु
  24. वासिष्ठः आरैहण्यः राजन्यः सुमन्त्रात् बाभ्रवात् गौतमात् उपजाय्तत तस्मैनमः तृप्तिरस्तु
  25. सुमन्त्रः बाभ्रवः गौतमः शूषात् वान्हेयात् भारद्वजात् उपजायत तस्मैनमः तृप्तिरस्तु
  26. शूषो वाह्नेयः भारद्वाजः अरालात् दार्तेयात् शौनकात् उपजायत तस्मैनमः तृप्तिरस्तु
  27. अरालो दार्तेयः शौनकः दृते ऐन्द्रोतात् शौनकात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
  28. दृतिः ऐन्द्रोतः शौनकः इन्द्रोतात् शौनकात् पितुरेव उपजायत तस्मैनमः तृप्तिरस्तु
  29. इन्द्रोतः शौनकः वृषशुष्णात् वातावतात् उपजायत तस्मैनमः तृप्तिरस्तु
  30. वृषशुष्णः वातावतः निकूथकात् भायजात्यात् उपजायत तस्मैनमः तृप्तिरस्तु
  31. निकोथकः भायजात्यः प्रतिथेः देवतरथात् उपजायत तस्मैनमः तृप्तिरस्तु
  32. प्रतिथिः देवतरथः देवतरसः शावसायनात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
  33. देवतराः शावसायनः शवसः पितुरेव उपजायत तस्मैनमः तृप्तिरस्तु
  34. शवाः अग्निभुवः काश्यपात् उपजायत तस्मैनमः तृप्तिरस्तु
  35. अग्निभूः काश्यपः इन्द्रभुवः काश्यपात् उपजायत तस्मैनमः तृप्तिरस्तु
  36. इन्द्रभूः काश्यपः मित्रभुवः काश्यपात् उपजायत तस्मैनमः तृप्तिरस्तु
  37. मित्रभूः काश्यपः विभण्डकात् काश्यपात् उपजायत तस्मैनमः त्रुपित्रस्तु
  38. विभण्डकः काश्यपः ष्यश्रृङ्गात् काश्यपात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
  39. ऋष्यश्रृङ्गः काश्यपः कश्यपात् पितुः उपजायत तस्मैनमः तृप्तिरस्तु
  40. कश्यपः अग्निः उपजायत तस्मैनमः तृप्तिरस्तु
  41. अग्निः इन्द्रात् उपजायत तस्मैनमः तृप्तिरस्तु
  42. इन्द्रः वायोः उपजायत तस्मैनमः तृप्तिरस्तु
  43. वायुः मृत्योः उपजायत तस्मैनमः त्रुपित्रस्तु
  44. मृत्युः प्रजापतेः उपजायत तस्मै नमः तृप्तिरस्तु
  45. प्रजापतिः ब्रह्मणः उपजायत तस्मैनमः त्रिप्तिरस्तु
ब्रह्मा स्वयंभूः तस्मै नमः तेभ्यो नमः
पितृतर्पणम
For the pitrutapanam, take 3 erukka elai's and 3 dharba grasses (with tips) on top of this with the tip facing south , place ellu on top and press with finger and pour water such a way that it falls inbetween thumb and forefinger. Do each mantra three times. Wear the poonal to your left while doing the same.
  1. पितॄणां तृप्तिरस्तु (३)
  2. पितामहानां तृप्तिरस्तु (३)
  3. प्रपितामहानां तृप्तिरस्तु (३)
  4. मातॄणां तृप्तिरस्तु (३)
  5. मातामहानां तृप्तिरस्तु (३)
  6. प्रमातामहानां तृप्तिरस्तु (३)
  7. आचार्याणां तृप्तिरस्तु (३)
  8. प्राचार्यानां तृप्तिरस्तु (३)
  9. संहिताकार पदाकार सूत्रकार ब्राह्मणकाराणां तृप्तिरस्तु (३)
  10. ब्राह्मणानां अनपत्यानां तृप्तिरस्तु (३)
  11. ब्राह्मणीनां एकपत्नीनां अनपत्यानां तृप्तिरस्तु (३)
  12. सर्वेषां च ब्रह्मचारिणां तृप्तिरस्तु (३)
The Tarpanam part comes to an end with this.

II. ब्रह्मयज्ञं

१. आचमनं
After doing achamanam,sit down and keep two blades of darba grass under your feet, wear a 2 blades of grass pavitram on your ring finger and also hold 2 grasses of darba around your ring finger.

.
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजं।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोऽपशान्तये


. प्राणायामम् (4 times)

Place the right thumb and the right ring finger on your right and left nostril respectively. Pressing the right nostril using your thumb breathe in using your left nostril while saying the following.

ॐ भूः । ॐ भुवः। ॐ सुवः। ॐ महः। ॐ तपः। ॐ सत्यं । ॐ तत्सवितुर्वरेण्यं । भर्गोदेवस्य धीमहि । धियोयोनः प्रचोदयात् ॥

Release air through right nostril after holding left nostril with ring finger while saying

ओमापः ज्योतीरसः अमृतं ब्रह्म भूर्भुवस्वरोम्

. संकल्पं

Keep your left hand sideways on your right thigh with the inner palm facing upwards and cover it perpendicularly with your right palm aligned with your thigh in such a way that it's inner palm faces downwards.

ममोपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वर प्रीत्यर्थं ब्रह्मयज्ञेन यक्ष्ये ।
Chant and clean the hands with water
विद्युदसि विद्यमे पाप्मानं ऋतात् सत्यमुपैमि

After saying the above mantra do achamanam three times and wipe inner palms with water twice. After touching holy water, touch your eyes nose and chest region near the heart and keep your hands in the same way as for performing "mamopartha" and then chant
भूः भुवः। स्वः
तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि
धियोयोनः प्रचोदयात्
तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियोयोनः प्रचोदयात्
ॐ । तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियोयोनः प्रचोदयात् ॥

ॐ । भूः । भूः। होइ । भूः । होइ । भूः । हा ३ १ उवा २ । ए । सुवज्यो तीऽ२ ३ ४ ५ : ॥
ॐ । भुवाः । भुवः । होइ । भुवः । होइ । भुवः । हा ३ १ उवा २ । ए । सुवज्योर्ती२ ३ ४ ५ : ॥
सुवाः । सुवः । होइ । सुवः होइ । सुवःहा ३ १ उवा २ । ए । सुवज्योर्ती२ ३ ४ ५ : ॥
ॐ । तत्सवितुर्वरेणियों । भार्गो देवस्य धीमहीऽ२ । धियोयो नः प्रचोऽ१ २ १ २ । हिम् आ२॥ दायो । ३ ४ ५ ॥

ॐ । अग्निमीले पुरोहितं । यज्ञस्य देवं ऋत्विजं । होतारं रत्नघातमं ॥

ॐ ॥ ईषेत्वा ऊर्जेत्वा वायवस्थ उपायवस्थ देवो वः सविता ॥ प्रार्पयतु श्रेष्ठतमाय कर्मणे ॥
ॐ । अग्न आयाहि विइत्ये गृणानः हव्यदातये । निहोतासत्सि बर्हिषि ॥
ॐ । शन्नो देवीः अभिष्टये । आपो भवन्तु पीतये । शंयोः अभिस्रवन्तु नः ॥ ॐ ॥
ॐ नमो ब्रह्मणे नमो अस्त्वग्नये, नमः पृथिव्यै, नाम ओशधीभ्यः नमो वाचे, नमो वाचस्पतये, नमो विष्णवे बृहते करोमि ॥ (
3 times )

Saying the below mantra wipe the inner palms of both hands with holy water.

वृष्टिरसि वृश्चमे पाप्मानं ऋतात् सत्यमुपागां ॥

६. ब्रह्मयज्ञतर्पणं

देवर्षिपित्रुतर्पणम् करिष्ये


देवतर्पणम्
Devatarpanam- Wear the sacred thread / poonal to the right normally and perform tarpanam such that water flows through your fingers.

ब्रह्मादयो ये देवः तान् देवान् तर्पयामि ।
सर्वान देवान् तर्पयामि ।
सर्वदेव गणान् तर्पयामि ।
सर्वदेव पत्नीः तर्पयामि ।
सर्वदेवगणपत्नीः तर्पयामि ।
सर्वदेवपुत्रान् तर्पयामि ।
सर्वदेवगणपुत्रान् तर्पयामि॥


ऋषितर्पणम् Rishitarpanam :
Wear the sacred thread / poonal as a garland and perform tarpanam such that water flows through your little finger. Repeat each mantra twice.

कृष्ण-द्वैपायनदयः ये ऋषयः तान् ऋषीन् तर्पयामि
सर्वान् ऋषीन् तर्पयामि ।
सर्व ऋषि गणान् तर्पयामि ।
सर्व ऋषि पत्नीः तर्पयामि ।
सर्व ऋषि गणपत्नीः तर्पयामि ।
सर्व ऋषि पुत्रान् तर्पयामि ।
सर्व ऋषि गणपुत्रान् तर्पयामि ।

Wear the poonal to the right normally and allow the water to flow through the tips of the fingers.

ऋग्वेदं तर्पयामि । यजुर्वेदं तर्पयामि । सामवेदं तर्पयामि । अथर्ववेदं तर्पयामि। इतिहास पुराणं तर्पयामि । कल्पं तर्पयामि

पित्रुतर्पणम्
Pitrutarpanam: wear the Poonal to your left and let the water flow through the gap of your thumb and index finger. Each mantra must be repeated thrice and pour holy water thrice. The Pitru devathas that come in pitru tarpanam are different from our fore-fathers. Therefore everyone must perform this. But usually people whose father is alive do not perform it. Therefore it is left to individual choice.

सोमः पितृमान् यमोऽङ्गिरस्वान् अग्निः कव्यवाहनः इत्यादयः ये पितरः
तान् पितॄन् तर्पयामि ।
सर्वान पितॄन् तर्पयामि ।
सर्व-पितृ-गणान तर्पयामि ।
सर्व-पितृ-पत्नीः तर्पयामि ।
सर्व-पितृ-गणपत्नीः तर्पयामि ।
सर्व-पितृ-पुत्रान् तर्पयामि ।
सर्व-पितृ-गणपुत्रान् तर्पयामि ।

ऊर्जं वहन्तीः अमृतं धृतं पयः कीलालं परिस्रुतं स्वधास्त तर्पयत मे पितॄन् । तृप्यत तृप्यत तृप्यत ॥

Wear the Poonal normally to the right and do aachamanam.


Brahma yagnam(sacrifice to Brahma) is the oblation offered to satisfy Devas, Rishis(sages) and Pithrus(ancestors). It is supposed to be performed daily after Madhyannikam, But nowadays it is done mainly on avani avittam days.

I. महा सङ्कल्पः

१. आचमनं
After doing achamanam,sit down and keep two blades of darba grass under your feet, wear a 2 blades of grass pavitram on your ring finger and also hold 2 grasses of darba around your ring finger.

२.
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजं।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोऽपशान्तये ॥


३. प्राणायामम्
Place the right thumb and the right ring finger on your right and left nostril respectively. Pressing the right nostril using your thumb breathe in using your left nostril while saying the following.


ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ तपः ॐ सत्यं ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियोयोनः प्रचोदयात् ॥
Release air through right nostril after holding left nostril with ring finger while saying
ओमापः ज्योतीरसः अमृतं ब्रह्म भूर्भुवस्वरोम् ॥

४. संकल्पं
Keep your left hand sideways on your right thigh with the inner palm facing upwards and cover it perpendicularly with your right palm aligned with your thigh in such a way that it's inner palm faces downwards.

ममोपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वर प्रीत्यर्थं
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपतेः अङ्घ्रियुगं स्मरामि॥

ॐ। अपवित्रः पवित्रो वा सर्वावस्थां गथोऽपि वा।
यः स्मरेत् पुण्डरीकाक्षं सबाहयाभ्यन्तरः शुचिः।
मानसं वाचकं पापं कर्मणा समुपार्जितम्।
श्री राम स्मरणेनैव व्यपोहति न संशयः ॥
श्री राम राम राम ॥

तिथिर्विष्णुः तथा वारः नक्षत्रं विष्णुरेव च ।
योगश्चा करणंचैव सर्वं विष्णुमयं जगत् ॥
श्री गोविन्द गोविन्द गोविन्द ॥

अद्यश्रीभगवतः आदिविष्णोः आदिनारायणस्य अचिन्त्यया अपरिमिताय शक्त्या भ्रियमाणस्य महाजलौधस्य मध्ये परिभ्रममाणानाम् अनेककोटि ब्रह्माण्डानां एकतमे अव्यक्त महत् अहङ्कार प्रुथिवी अप्तेजो वायु आकाशाद्यैः आवर्णैः आवृते, अस्मिन् महति, ब्रह्माण्ड करण्डमण्डले, आधारशक्ति आदिकूर्मादि अनन्तादि अष्टदिग्गजोपरि प्रतिष्ठितस्य उपरितले, सत्यादि लोकशट्कस्य अधोबागे, महानाळायमान फ़णिराजशेषस्य सहस्रफ़णामणिमण्डल मण्डिते, लोकालोकाचलेन परिवृते दिग्दन्ति शुण्डादण्ड उत्तभ्भिते, लवनइक्षु सुर सर्पिर्दधि दुग्ध शुद्ध अर्णंवैः परिवृत, जम्बू, प्लक्ष शाल्मलि कुशा क्रौञ्च शाक पुष्करारव्य सप्तदीप विराजिते, इन्द्रद्वीप, कशेरु, ताम्र गभस्ति, नाग, सौम्य गन्धर्व चारण भारतादि नव-खण्डात्मके महामेरुगिरिकर्णिकोपित महासरोरुहायमाण पञ्चाशत् कोटियोजन विस्तीर्ण भूमण्डल सुमेरु निषध हेमकूट हिमाचल माल्यवत् पारियात्रक गन्धमादन कैलास विन्ध्याचलादि महाशैल अधिष्ठिते लवणसमुद्रे मुद्रिते, भारत किंपुरुष हरि इलावृत सम्यक हिरण्मय कुरु भद्राश्व केतुमालाख्य नववर्षोपशोभित
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे" (for USA say: अस्मत् भारतस्य पश्चिमस्ते क्रौञ्च द्वीपे उत्तर खण्डे ) कर्मभूमौ स्वाम्यवन्ति कुरुषेरादि समभूमध्यमरेखायाः दक्षिणदिग्भागे विन्ध्याचलस्य दक्षिणदिग्भागे दण्डकारण्ये गोदावर्याः दक्षिणे तीरे सकलजगत्स्रष्टुः परार्धद्वय जीविनःब्रह्मणः प्रथमपरार्धे पञ्चाशत् अब्दात्मिके अतीते, द्वितीयपरार्धे पञ्चाशत् अब्दादौ प्रथमे वर्षे, प्रथमेमासे, प्रथमेपक्षे, प्रथमेदिवसे, अहनि, द्वितीये यामे, तृतीये मुहूर्ते, स्वायंभुव, स्वरोचिष-उत्तम-तामस-रैवत-चाक्षुषाख्येषु षट्सु मनुषु व्यतीतेषु, सप्तमे वैवस्वते मन्वन्तरे, अष्टाविंशतितमे वर्तमाने कलियुगे प्रतमे पादे, शालीवाहन शकाब्दे, चान्द्र सावन सौरादि मान भ्रमिते, प्रभवादीनां षष्ट्या संवत्सराणां मध्ये ____________ नाम संवत्सरे _________ अयने ________ऋतौ ________ मासे _________पक्षे __________शुभतिथौ ______वासर युक्तायां* ______नक्षत्र युक्तायां** शुभयोग शुभकरण एवंगुणविशेषण विशिष्टायां अस्याः _______ *शुभतिथौ सर्वपाप अपहरण निपुण श्रीपरमेश्वर प्रीत्यर्थं ।

Samvatsaramखर
aayanamदक्षिण
Rithuवर्ष
Maasamसिंह
Pakshahशुक्ल
Thithiअद्य तृतीयां
vaasaramसौम्य
Nakshatramहस्त**

*Up to 10.17 PM it is Thritheeya and after wards Chathurthi and ** up to 6.22 Am it is Uthara Phalguni nakshta and then up to 3.46 Am of 1-9-2011 it is Hastha Nakshathra .SAma Vedis should perform the ritual only in Hastha Nakshatra..This would be for example applicable in many parts of USA
अनादि अविध्या वासनया प्रवर्तमान अस्मिन महति संसार चक्रे विचित्रामिः कर्मगतिभिः विचित्रासु योनिषु पुनः पुनः अनेकधा जनित्वा केनापि पुण्यकर्मा विशेषेण इदानींतन मानुष्ये द्विजजन्मविशेषं प्राप्तावतः मम इह जन्मानि पूर्वजन्मसु मयाकृतानां ब्रह्माहत्या स्वर्णस्तेय सुरापान गुरुतल्पगमन महापातकचातुष्टय व्यतिरिक्तानां तत्संसर्गाणां तेषां पातकानां, निक्षिप्तायाः शरणागतायः पतिव्रतायाः संगमनिमित्तानां, निषिध्दशास्त्र अभिगमनादीनां , विद्वत् ब्राह्मणपंक्ति भेदाचारण वार्धकी विधवा वेश्या वृषल्यादि संसर्ग निमित्तानां, बाल्ये वयसि कौमारे यौवने वार्धके च जाग्रत् स्वप्न सुषुप्ति अवस्थासु, मनोवाक्काय कर्मेन्द्रिय व्यापारैः, ज्ञानेन्द्रिय व्यापारैश्च संसर्ग निमित्तानां, भूयो भूयः अभ्यस्तानां तत्र तत्र गर्भोत्पत्ति निमित्तानां, तत्सहभोजन तदुच्छिष्टभक्षण अश्वयोनि पश्वादियोनि रेतस्खलित निमित्तानां, गोवध पश्वादि-प्राणि-वध निमित्तानां, स्त्री-शूद्र-विट्-क्षत्रिय-वध निमित्तानां, अयुक्तलवण पक्कान्न-मधु- क्षीर-तिल-तैल-मांस-मूल-फ़ल-शाक-रक्तवासस-सुवर्णकंबलादि विक्रय निमित्तानां, अश्वादिवहन-इक्षुकाण्डधातक-परापवादन-ब्रुतकाध्यापन-असत्-प्रतिग्रहण वृक्षच्छेदन, धान्यरौप्य-पशुस्तेय, वार्धुषीकरण, शूद्रसेवा, शूद्रप्रेष्य, हीनजातिप्रतिग्रह, हीनसख्य, पंक्तिभेदन, पाकभेदन, परान्नभोजन असच्छास्त्रालाप, ग्रामाधिकार, मठादिकार, पौरोहित्य, परीक्षापक्षपातक, तटाक-आरामविक्रय, तटाकविच्छेदनादि समपातकानां, ज्ञानतः सकृत्कृतानां, अज्ञानतः असकृत् कृतानां, ज्ञानतः अज्ञानतश्च अभयस्तानां, अत्यन्ताभ्यस्तानां, निरन्तराभ्यस्तानां, संकलीकरणानां, मलिनीकरणानां, अपात्रीकरणानां, जातिभ्रंशकराणां, अविहित कर्माचरण-विहितकरमत्यागादीनां, प्रकीर्णकानां उपपातकानां, महापातकानां समापातकानां, एवं नवानां, नवविधानां बहूनां बहुविधानां सर्वेषां पापानां अपनोदानद्वारा अयाज्ययाजन असत्प्रतिग्रहण, अमक्ष्य भक्षण अभोज्य भोजन, अपेय पेयादि समस्त पापक्षयार्थं
भारतक्षेत्रे _____ अम्बिकासमेत ______स्वामिसन्निधौ देवब्राह्मण संनिधौ अश्वत्थ-नारायण-स्वमिसन्निधौ त्रयस्त्रिंशत् कोटि देवता संनिधौ विघ्नेश्वरादि समस्त हरिहर देवता संनिधौ मम समस्तपापक्षयार्थं प्रोष्ठपद्यां हस्तर्क्षे अध्यायोत्सर्जनकर्माङ्गं पञ्चगव्यप्राशन पूर्वकं माध्याह्निक स्नानामहं करिष्ये, माध्याह्निक स्नानामहं करिष्ये ।
Folding Both hands say the below prayer
अतिक्रूर महाकाय कल्पान्त दहनोपम । भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि । दुर्भोजन दुरालाप दुष्प्रतिग्रह संभवं । पापं हर मम क्षिप्रं भागीरथि नमोऽस्तुते ॥ गंगा गंगेति यो ब्रूयात् योजनानां शतैरपि । मुच्यते सर्व पापेभ्यः विष्णुलोकं स गच्छति ॥
After saying the above mantra one must take a bath (Nowadays people only take Sankalpa Snanam by sprinkling water)

After taking bath, take panchagavyam by chanting the mantra below. Afterwards take bath again. While taking the panchagavyam remove the pavitram and tuck it behind your ear.
यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके ।
प्राशनं पञ्चगव्यस्य दहत्वग्निरिवेन्धनं ॥
After taking bath, wear dry clean clothes (madi veshti) and adorn forehead and body with sacred ash. Do madhyanikam (sandhyavandanam) and then do Brahma Yagnyam.


Summary meaning:Here again apart from locating oneself with reference to time , one locates himself with reference to place also.We are supposed to live in Jambu Dweepa, Bharatha Kanda which is south of the great mountain Maha meru.Then again this Bhasratha Kanda is blessed with many holy rivers and holy places.Then prayer is done to God to pardon sins committed by word, thought and deed, because this was done inspite of his great grace which made us be born as human beings after several wheels of birth.Also the sins performed during several ages in life is highlighted.Some of the sins specifically mentioned are those done while earning money without conscience, giving money to improper people, actions which did not suit the caste we are born in, cutting of tree, spoiling a lake , trading of several banned commodities such as salt , blanket, meat, root , fruit etc, sins due to non performance of actions which ought to have been done and so on. We pray God and tell him that we would take bath in holy pure water and then start the veda parayanas which is our duty as a Brahmin.

Sama Veda Upakarma Prayoga for the year 2011 (31st August 2011)

In the case of Sama Veda, The upakarma prayogam is very extensive and differs very much from the Upakarma prayoga of Rig and Yajur Vedis.They always do it in Hastha Nakshtra of the Kanya Masa. It essentially consists of ten steps in the following order


  1. Panchagavya sammelanam
  2. Snana Mahasankalpam
  3. Brahmayagnam
  4. Punyaham
  5. Rishipooja(Uthsarjan Karma)
  6. Deva,rishi, Pithru Tharpanam (264+12)
  7. Ghata Poojai
  8. Yagnopaveethadhaaranam
  9. Vedarambam
  10. Kankanadharanam

Naturally these have to be done with the instruction of a Guru but in modern times when people are scattered all over the world and also because well learned Sama Vedi Purohithas are very scarce, many people are forced to do it in their home depending on some handouts. Since most of the above steps are lengthy and involve proper chanting of Sama Veda Mantras,they do only three steps of the above 10. They are

  1. Snana maha Sankalpam,
  2. Brahma Yagnam
  3. DevaRishiPitruTarpanam (264+12)
  4. Yagnopaveetha dharanam
For 2011 year i.e. 31st August 2011 use the following details:
SamvatsaramKhara
aayanamDakshina
RithuVarsha
MaasamSimha
PakshahShukla
Thithiadhya truteeyam*
vaasaramSoumya
NakshatramHasta**

*Up to 10.17 PM it is Thritheeya and after wards Chathurthi and ** up to 6.22 Am it is Uthara Phalguni nakshta and then up to 3.46 Am of 1-9-2011 it is Hastha Nakshathra .SAma Vedis should perform the ritual only in Hastha Nakshatra..This would be for example applicable in many parts of USA